Declension table of ?raṇvan

Deva

NeuterSingularDualPlural
Nominativeraṇva raṇvnī raṇvanī raṇvāni
Vocativeraṇvan raṇva raṇvnī raṇvanī raṇvāni
Accusativeraṇva raṇvnī raṇvanī raṇvāni
Instrumentalraṇvanā raṇvabhyām raṇvabhiḥ
Dativeraṇvane raṇvabhyām raṇvabhyaḥ
Ablativeraṇvanaḥ raṇvabhyām raṇvabhyaḥ
Genitiveraṇvanaḥ raṇvanoḥ raṇvanām
Locativeraṇvani raṇvanoḥ raṇvasu

Compound raṇva -

Adverb -raṇva -raṇvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria