Declension table of ?raṇvan

Deva

MasculineSingularDualPlural
Nominativeraṇvā raṇvānau raṇvānaḥ
Vocativeraṇvan raṇvānau raṇvānaḥ
Accusativeraṇvānam raṇvānau raṇvanaḥ
Instrumentalraṇvanā raṇvabhyām raṇvabhiḥ
Dativeraṇvane raṇvabhyām raṇvabhyaḥ
Ablativeraṇvanaḥ raṇvabhyām raṇvabhyaḥ
Genitiveraṇvanaḥ raṇvanoḥ raṇvanām
Locativeraṇvani raṇvanoḥ raṇvasu

Compound raṇva -

Adverb -raṇvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria