Declension table of ?raṇotsāha

Deva

MasculineSingularDualPlural
Nominativeraṇotsāhaḥ raṇotsāhau raṇotsāhāḥ
Vocativeraṇotsāha raṇotsāhau raṇotsāhāḥ
Accusativeraṇotsāham raṇotsāhau raṇotsāhān
Instrumentalraṇotsāhena raṇotsāhābhyām raṇotsāhaiḥ raṇotsāhebhiḥ
Dativeraṇotsāhāya raṇotsāhābhyām raṇotsāhebhyaḥ
Ablativeraṇotsāhāt raṇotsāhābhyām raṇotsāhebhyaḥ
Genitiveraṇotsāhasya raṇotsāhayoḥ raṇotsāhānām
Locativeraṇotsāhe raṇotsāhayoḥ raṇotsāheṣu

Compound raṇotsāha -

Adverb -raṇotsāham -raṇotsāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria