Declension table of ?raṇotkaṭā

Deva

FeminineSingularDualPlural
Nominativeraṇotkaṭā raṇotkaṭe raṇotkaṭāḥ
Vocativeraṇotkaṭe raṇotkaṭe raṇotkaṭāḥ
Accusativeraṇotkaṭām raṇotkaṭe raṇotkaṭāḥ
Instrumentalraṇotkaṭayā raṇotkaṭābhyām raṇotkaṭābhiḥ
Dativeraṇotkaṭāyai raṇotkaṭābhyām raṇotkaṭābhyaḥ
Ablativeraṇotkaṭāyāḥ raṇotkaṭābhyām raṇotkaṭābhyaḥ
Genitiveraṇotkaṭāyāḥ raṇotkaṭayoḥ raṇotkaṭānām
Locativeraṇotkaṭāyām raṇotkaṭayoḥ raṇotkaṭāsu

Adverb -raṇotkaṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria