Declension table of ?raṇoddāma

Deva

NeuterSingularDualPlural
Nominativeraṇoddāmam raṇoddāme raṇoddāmāni
Vocativeraṇoddāma raṇoddāme raṇoddāmāni
Accusativeraṇoddāmam raṇoddāme raṇoddāmāni
Instrumentalraṇoddāmena raṇoddāmābhyām raṇoddāmaiḥ
Dativeraṇoddāmāya raṇoddāmābhyām raṇoddāmebhyaḥ
Ablativeraṇoddāmāt raṇoddāmābhyām raṇoddāmebhyaḥ
Genitiveraṇoddāmasya raṇoddāmayoḥ raṇoddāmānām
Locativeraṇoddāme raṇoddāmayoḥ raṇoddāmeṣu

Compound raṇoddāma -

Adverb -raṇoddāmam -raṇoddāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria