Declension table of ?raṇoddāma

Deva

MasculineSingularDualPlural
Nominativeraṇoddāmaḥ raṇoddāmau raṇoddāmāḥ
Vocativeraṇoddāma raṇoddāmau raṇoddāmāḥ
Accusativeraṇoddāmam raṇoddāmau raṇoddāmān
Instrumentalraṇoddāmena raṇoddāmābhyām raṇoddāmaiḥ raṇoddāmebhiḥ
Dativeraṇoddāmāya raṇoddāmābhyām raṇoddāmebhyaḥ
Ablativeraṇoddāmāt raṇoddāmābhyām raṇoddāmebhyaḥ
Genitiveraṇoddāmasya raṇoddāmayoḥ raṇoddāmānām
Locativeraṇoddāme raṇoddāmayoḥ raṇoddāmeṣu

Compound raṇoddāma -

Adverb -raṇoddāmam -raṇoddāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria