Declension table of ?raṇitṛ

Deva

MasculineSingularDualPlural
Nominativeraṇitā raṇitārau raṇitāraḥ
Vocativeraṇitaḥ raṇitārau raṇitāraḥ
Accusativeraṇitāram raṇitārau raṇitṝn
Instrumentalraṇitrā raṇitṛbhyām raṇitṛbhiḥ
Dativeraṇitre raṇitṛbhyām raṇitṛbhyaḥ
Ablativeraṇituḥ raṇitṛbhyām raṇitṛbhyaḥ
Genitiveraṇituḥ raṇitroḥ raṇitṝṇām
Locativeraṇitari raṇitroḥ raṇitṛṣu

Compound raṇitṛ -

Adverb -raṇitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria