Declension table of ?raṇeśvara

Deva

MasculineSingularDualPlural
Nominativeraṇeśvaraḥ raṇeśvarau raṇeśvarāḥ
Vocativeraṇeśvara raṇeśvarau raṇeśvarāḥ
Accusativeraṇeśvaram raṇeśvarau raṇeśvarān
Instrumentalraṇeśvareṇa raṇeśvarābhyām raṇeśvaraiḥ raṇeśvarebhiḥ
Dativeraṇeśvarāya raṇeśvarābhyām raṇeśvarebhyaḥ
Ablativeraṇeśvarāt raṇeśvarābhyām raṇeśvarebhyaḥ
Genitiveraṇeśvarasya raṇeśvarayoḥ raṇeśvarāṇām
Locativeraṇeśvare raṇeśvarayoḥ raṇeśvareṣu

Compound raṇeśvara -

Adverb -raṇeśvaram -raṇeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria