Declension table of ?raṇeśa

Deva

MasculineSingularDualPlural
Nominativeraṇeśaḥ raṇeśau raṇeśāḥ
Vocativeraṇeśa raṇeśau raṇeśāḥ
Accusativeraṇeśam raṇeśau raṇeśān
Instrumentalraṇeśena raṇeśābhyām raṇeśaiḥ raṇeśebhiḥ
Dativeraṇeśāya raṇeśābhyām raṇeśebhyaḥ
Ablativeraṇeśāt raṇeśābhyām raṇeśebhyaḥ
Genitiveraṇeśasya raṇeśayoḥ raṇeśānām
Locativeraṇeśe raṇeśayoḥ raṇeśeṣu

Compound raṇeśa -

Adverb -raṇeśam -raṇeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria