Declension table of ?raṇesvaccha

Deva

MasculineSingularDualPlural
Nominativeraṇesvacchaḥ raṇesvacchau raṇesvacchāḥ
Vocativeraṇesvaccha raṇesvacchau raṇesvacchāḥ
Accusativeraṇesvaccham raṇesvacchau raṇesvacchān
Instrumentalraṇesvacchena raṇesvacchābhyām raṇesvacchaiḥ raṇesvacchebhiḥ
Dativeraṇesvacchāya raṇesvacchābhyām raṇesvacchebhyaḥ
Ablativeraṇesvacchāt raṇesvacchābhyām raṇesvacchebhyaḥ
Genitiveraṇesvacchasya raṇesvacchayoḥ raṇesvacchānām
Locativeraṇesvacche raṇesvacchayoḥ raṇesvaccheṣu

Compound raṇesvaccha -

Adverb -raṇesvaccham -raṇesvacchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria