Declension table of ?raṇaśūra

Deva

MasculineSingularDualPlural
Nominativeraṇaśūraḥ raṇaśūrau raṇaśūrāḥ
Vocativeraṇaśūra raṇaśūrau raṇaśūrāḥ
Accusativeraṇaśūram raṇaśūrau raṇaśūrān
Instrumentalraṇaśūreṇa raṇaśūrābhyām raṇaśūraiḥ raṇaśūrebhiḥ
Dativeraṇaśūrāya raṇaśūrābhyām raṇaśūrebhyaḥ
Ablativeraṇaśūrāt raṇaśūrābhyām raṇaśūrebhyaḥ
Genitiveraṇaśūrasya raṇaśūrayoḥ raṇaśūrāṇām
Locativeraṇaśūre raṇaśūrayoḥ raṇaśūreṣu

Compound raṇaśūra -

Adverb -raṇaśūram -raṇaśūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria