Declension table of ?raṇaśikṣā

Deva

FeminineSingularDualPlural
Nominativeraṇaśikṣā raṇaśikṣe raṇaśikṣāḥ
Vocativeraṇaśikṣe raṇaśikṣe raṇaśikṣāḥ
Accusativeraṇaśikṣām raṇaśikṣe raṇaśikṣāḥ
Instrumentalraṇaśikṣayā raṇaśikṣābhyām raṇaśikṣābhiḥ
Dativeraṇaśikṣāyai raṇaśikṣābhyām raṇaśikṣābhyaḥ
Ablativeraṇaśikṣāyāḥ raṇaśikṣābhyām raṇaśikṣābhyaḥ
Genitiveraṇaśikṣāyāḥ raṇaśikṣayoḥ raṇaśikṣāṇām
Locativeraṇaśikṣāyām raṇaśikṣayoḥ raṇaśikṣāsu

Adverb -raṇaśikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria