Declension table of ?raṇaśīrṣa

Deva

NeuterSingularDualPlural
Nominativeraṇaśīrṣam raṇaśīrṣe raṇaśīrṣāṇi
Vocativeraṇaśīrṣa raṇaśīrṣe raṇaśīrṣāṇi
Accusativeraṇaśīrṣam raṇaśīrṣe raṇaśīrṣāṇi
Instrumentalraṇaśīrṣeṇa raṇaśīrṣābhyām raṇaśīrṣaiḥ
Dativeraṇaśīrṣāya raṇaśīrṣābhyām raṇaśīrṣebhyaḥ
Ablativeraṇaśīrṣāt raṇaśīrṣābhyām raṇaśīrṣebhyaḥ
Genitiveraṇaśīrṣasya raṇaśīrṣayoḥ raṇaśīrṣāṇām
Locativeraṇaśīrṣe raṇaśīrṣayoḥ raṇaśīrṣeṣu

Compound raṇaśīrṣa -

Adverb -raṇaśīrṣam -raṇaśīrṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria