Declension table of ?raṇaśauṇḍā

Deva

FeminineSingularDualPlural
Nominativeraṇaśauṇḍā raṇaśauṇḍe raṇaśauṇḍāḥ
Vocativeraṇaśauṇḍe raṇaśauṇḍe raṇaśauṇḍāḥ
Accusativeraṇaśauṇḍām raṇaśauṇḍe raṇaśauṇḍāḥ
Instrumentalraṇaśauṇḍayā raṇaśauṇḍābhyām raṇaśauṇḍābhiḥ
Dativeraṇaśauṇḍāyai raṇaśauṇḍābhyām raṇaśauṇḍābhyaḥ
Ablativeraṇaśauṇḍāyāḥ raṇaśauṇḍābhyām raṇaśauṇḍābhyaḥ
Genitiveraṇaśauṇḍāyāḥ raṇaśauṇḍayoḥ raṇaśauṇḍānām
Locativeraṇaśauṇḍāyām raṇaśauṇḍayoḥ raṇaśauṇḍāsu

Adverb -raṇaśauṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria