Declension table of ?raṇaśauṇḍa

Deva

NeuterSingularDualPlural
Nominativeraṇaśauṇḍam raṇaśauṇḍe raṇaśauṇḍāni
Vocativeraṇaśauṇḍa raṇaśauṇḍe raṇaśauṇḍāni
Accusativeraṇaśauṇḍam raṇaśauṇḍe raṇaśauṇḍāni
Instrumentalraṇaśauṇḍena raṇaśauṇḍābhyām raṇaśauṇḍaiḥ
Dativeraṇaśauṇḍāya raṇaśauṇḍābhyām raṇaśauṇḍebhyaḥ
Ablativeraṇaśauṇḍāt raṇaśauṇḍābhyām raṇaśauṇḍebhyaḥ
Genitiveraṇaśauṇḍasya raṇaśauṇḍayoḥ raṇaśauṇḍānām
Locativeraṇaśauṇḍe raṇaśauṇḍayoḥ raṇaśauṇḍeṣu

Compound raṇaśauṇḍa -

Adverb -raṇaśauṇḍam -raṇaśauṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria