Declension table of ?raṇaśauṇḍa

Deva

MasculineSingularDualPlural
Nominativeraṇaśauṇḍaḥ raṇaśauṇḍau raṇaśauṇḍāḥ
Vocativeraṇaśauṇḍa raṇaśauṇḍau raṇaśauṇḍāḥ
Accusativeraṇaśauṇḍam raṇaśauṇḍau raṇaśauṇḍān
Instrumentalraṇaśauṇḍena raṇaśauṇḍābhyām raṇaśauṇḍaiḥ raṇaśauṇḍebhiḥ
Dativeraṇaśauṇḍāya raṇaśauṇḍābhyām raṇaśauṇḍebhyaḥ
Ablativeraṇaśauṇḍāt raṇaśauṇḍābhyām raṇaśauṇḍebhyaḥ
Genitiveraṇaśauṇḍasya raṇaśauṇḍayoḥ raṇaśauṇḍānām
Locativeraṇaśauṇḍe raṇaśauṇḍayoḥ raṇaśauṇḍeṣu

Compound raṇaśauṇḍa -

Adverb -raṇaśauṇḍam -raṇaśauṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria