Declension table of ?raṇayajña

Deva

MasculineSingularDualPlural
Nominativeraṇayajñaḥ raṇayajñau raṇayajñāḥ
Vocativeraṇayajña raṇayajñau raṇayajñāḥ
Accusativeraṇayajñam raṇayajñau raṇayajñān
Instrumentalraṇayajñena raṇayajñābhyām raṇayajñaiḥ raṇayajñebhiḥ
Dativeraṇayajñāya raṇayajñābhyām raṇayajñebhyaḥ
Ablativeraṇayajñāt raṇayajñābhyām raṇayajñebhyaḥ
Genitiveraṇayajñasya raṇayajñayoḥ raṇayajñānām
Locativeraṇayajñe raṇayajñayoḥ raṇayajñeṣu

Compound raṇayajña -

Adverb -raṇayajñam -raṇayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria