Declension table of ?raṇaviśārada

Deva

NeuterSingularDualPlural
Nominativeraṇaviśāradam raṇaviśārade raṇaviśāradāni
Vocativeraṇaviśārada raṇaviśārade raṇaviśāradāni
Accusativeraṇaviśāradam raṇaviśārade raṇaviśāradāni
Instrumentalraṇaviśāradena raṇaviśāradābhyām raṇaviśāradaiḥ
Dativeraṇaviśāradāya raṇaviśāradābhyām raṇaviśāradebhyaḥ
Ablativeraṇaviśāradāt raṇaviśāradābhyām raṇaviśāradebhyaḥ
Genitiveraṇaviśāradasya raṇaviśāradayoḥ raṇaviśāradānām
Locativeraṇaviśārade raṇaviśāradayoḥ raṇaviśāradeṣu

Compound raṇaviśārada -

Adverb -raṇaviśāradam -raṇaviśāradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria