Declension table of ?raṇaviśārada

Deva

MasculineSingularDualPlural
Nominativeraṇaviśāradaḥ raṇaviśāradau raṇaviśāradāḥ
Vocativeraṇaviśārada raṇaviśāradau raṇaviśāradāḥ
Accusativeraṇaviśāradam raṇaviśāradau raṇaviśāradān
Instrumentalraṇaviśāradena raṇaviśāradābhyām raṇaviśāradaiḥ
Dativeraṇaviśāradāya raṇaviśāradābhyām raṇaviśāradebhyaḥ
Ablativeraṇaviśāradāt raṇaviśāradābhyām raṇaviśāradebhyaḥ
Genitiveraṇaviśāradasya raṇaviśāradayoḥ raṇaviśāradānām
Locativeraṇaviśārade raṇaviśāradayoḥ raṇaviśāradeṣu

Compound raṇaviśārada -

Adverb -raṇaviśāradam -raṇaviśāradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria