Declension table of ?raṇavigraha

Deva

MasculineSingularDualPlural
Nominativeraṇavigrahaḥ raṇavigrahau raṇavigrahāḥ
Vocativeraṇavigraha raṇavigrahau raṇavigrahāḥ
Accusativeraṇavigraham raṇavigrahau raṇavigrahān
Instrumentalraṇavigraheṇa raṇavigrahābhyām raṇavigrahaiḥ raṇavigrahebhiḥ
Dativeraṇavigrahāya raṇavigrahābhyām raṇavigrahebhyaḥ
Ablativeraṇavigrahāt raṇavigrahābhyām raṇavigrahebhyaḥ
Genitiveraṇavigrahasya raṇavigrahayoḥ raṇavigrahāṇām
Locativeraṇavigrahe raṇavigrahayoḥ raṇavigraheṣu

Compound raṇavigraha -

Adverb -raṇavigraham -raṇavigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria