Declension table of ?raṇavṛtti

Deva

MasculineSingularDualPlural
Nominativeraṇavṛttiḥ raṇavṛttī raṇavṛttayaḥ
Vocativeraṇavṛtte raṇavṛttī raṇavṛttayaḥ
Accusativeraṇavṛttim raṇavṛttī raṇavṛttīn
Instrumentalraṇavṛttinā raṇavṛttibhyām raṇavṛttibhiḥ
Dativeraṇavṛttaye raṇavṛttibhyām raṇavṛttibhyaḥ
Ablativeraṇavṛtteḥ raṇavṛttibhyām raṇavṛttibhyaḥ
Genitiveraṇavṛtteḥ raṇavṛttyoḥ raṇavṛttīnām
Locativeraṇavṛttau raṇavṛttyoḥ raṇavṛttiṣu

Compound raṇavṛtti -

Adverb -raṇavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria