Declension table of ?raṇasvāmin

Deva

MasculineSingularDualPlural
Nominativeraṇasvāmī raṇasvāminau raṇasvāminaḥ
Vocativeraṇasvāmin raṇasvāminau raṇasvāminaḥ
Accusativeraṇasvāminam raṇasvāminau raṇasvāminaḥ
Instrumentalraṇasvāminā raṇasvāmibhyām raṇasvāmibhiḥ
Dativeraṇasvāmine raṇasvāmibhyām raṇasvāmibhyaḥ
Ablativeraṇasvāminaḥ raṇasvāmibhyām raṇasvāmibhyaḥ
Genitiveraṇasvāminaḥ raṇasvāminoḥ raṇasvāminām
Locativeraṇasvāmini raṇasvāminoḥ raṇasvāmiṣu

Compound raṇasvāmi -

Adverb -raṇasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria