Declension table of ?raṇasthāna

Deva

NeuterSingularDualPlural
Nominativeraṇasthānam raṇasthāne raṇasthānāni
Vocativeraṇasthāna raṇasthāne raṇasthānāni
Accusativeraṇasthānam raṇasthāne raṇasthānāni
Instrumentalraṇasthānena raṇasthānābhyām raṇasthānaiḥ
Dativeraṇasthānāya raṇasthānābhyām raṇasthānebhyaḥ
Ablativeraṇasthānāt raṇasthānābhyām raṇasthānebhyaḥ
Genitiveraṇasthānasya raṇasthānayoḥ raṇasthānānām
Locativeraṇasthāne raṇasthānayoḥ raṇasthāneṣu

Compound raṇasthāna -

Adverb -raṇasthānam -raṇasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria