Declension table of ?raṇastambha

Deva

MasculineSingularDualPlural
Nominativeraṇastambhaḥ raṇastambhau raṇastambhāḥ
Vocativeraṇastambha raṇastambhau raṇastambhāḥ
Accusativeraṇastambham raṇastambhau raṇastambhān
Instrumentalraṇastambhena raṇastambhābhyām raṇastambhaiḥ raṇastambhebhiḥ
Dativeraṇastambhāya raṇastambhābhyām raṇastambhebhyaḥ
Ablativeraṇastambhāt raṇastambhābhyām raṇastambhebhyaḥ
Genitiveraṇastambhasya raṇastambhayoḥ raṇastambhānām
Locativeraṇastambhe raṇastambhayoḥ raṇastambheṣu

Compound raṇastambha -

Adverb -raṇastambham -raṇastambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria