Declension table of ?raṇasahāya

Deva

MasculineSingularDualPlural
Nominativeraṇasahāyaḥ raṇasahāyau raṇasahāyāḥ
Vocativeraṇasahāya raṇasahāyau raṇasahāyāḥ
Accusativeraṇasahāyam raṇasahāyau raṇasahāyān
Instrumentalraṇasahāyena raṇasahāyābhyām raṇasahāyaiḥ raṇasahāyebhiḥ
Dativeraṇasahāyāya raṇasahāyābhyām raṇasahāyebhyaḥ
Ablativeraṇasahāyāt raṇasahāyābhyām raṇasahāyebhyaḥ
Genitiveraṇasahāyasya raṇasahāyayoḥ raṇasahāyānām
Locativeraṇasahāye raṇasahāyayoḥ raṇasahāyeṣu

Compound raṇasahāya -

Adverb -raṇasahāyam -raṇasahāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria