Declension table of ?raṇarasika

Deva

NeuterSingularDualPlural
Nominativeraṇarasikam raṇarasike raṇarasikāni
Vocativeraṇarasika raṇarasike raṇarasikāni
Accusativeraṇarasikam raṇarasike raṇarasikāni
Instrumentalraṇarasikena raṇarasikābhyām raṇarasikaiḥ
Dativeraṇarasikāya raṇarasikābhyām raṇarasikebhyaḥ
Ablativeraṇarasikāt raṇarasikābhyām raṇarasikebhyaḥ
Genitiveraṇarasikasya raṇarasikayoḥ raṇarasikānām
Locativeraṇarasike raṇarasikayoḥ raṇarasikeṣu

Compound raṇarasika -

Adverb -raṇarasikam -raṇarasikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria