Declension table of ?raṇarasika

Deva

MasculineSingularDualPlural
Nominativeraṇarasikaḥ raṇarasikau raṇarasikāḥ
Vocativeraṇarasika raṇarasikau raṇarasikāḥ
Accusativeraṇarasikam raṇarasikau raṇarasikān
Instrumentalraṇarasikena raṇarasikābhyām raṇarasikaiḥ raṇarasikebhiḥ
Dativeraṇarasikāya raṇarasikābhyām raṇarasikebhyaḥ
Ablativeraṇarasikāt raṇarasikābhyām raṇarasikebhyaḥ
Genitiveraṇarasikasya raṇarasikayoḥ raṇarasikānām
Locativeraṇarasike raṇarasikayoḥ raṇarasikeṣu

Compound raṇarasika -

Adverb -raṇarasikam -raṇarasikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria