Declension table of ?raṇaraṇāyita

Deva

MasculineSingularDualPlural
Nominativeraṇaraṇāyitaḥ raṇaraṇāyitau raṇaraṇāyitāḥ
Vocativeraṇaraṇāyita raṇaraṇāyitau raṇaraṇāyitāḥ
Accusativeraṇaraṇāyitam raṇaraṇāyitau raṇaraṇāyitān
Instrumentalraṇaraṇāyitena raṇaraṇāyitābhyām raṇaraṇāyitaiḥ
Dativeraṇaraṇāyitāya raṇaraṇāyitābhyām raṇaraṇāyitebhyaḥ
Ablativeraṇaraṇāyitāt raṇaraṇāyitābhyām raṇaraṇāyitebhyaḥ
Genitiveraṇaraṇāyitasya raṇaraṇāyitayoḥ raṇaraṇāyitānām
Locativeraṇaraṇāyite raṇaraṇāyitayoḥ raṇaraṇāyiteṣu

Compound raṇaraṇāyita -

Adverb -raṇaraṇāyitam -raṇaraṇāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria