Declension table of ?raṇaraṇāyitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | raṇaraṇāyitaḥ | raṇaraṇāyitau | raṇaraṇāyitāḥ |
Vocative | raṇaraṇāyita | raṇaraṇāyitau | raṇaraṇāyitāḥ |
Accusative | raṇaraṇāyitam | raṇaraṇāyitau | raṇaraṇāyitān |
Instrumental | raṇaraṇāyitena | raṇaraṇāyitābhyām | raṇaraṇāyitaiḥ |
Dative | raṇaraṇāyitāya | raṇaraṇāyitābhyām | raṇaraṇāyitebhyaḥ |
Ablative | raṇaraṇāyitāt | raṇaraṇāyitābhyām | raṇaraṇāyitebhyaḥ |
Genitive | raṇaraṇāyitasya | raṇaraṇāyitayoḥ | raṇaraṇāyitānām |
Locative | raṇaraṇāyite | raṇaraṇāyitayoḥ | raṇaraṇāyiteṣu |