Declension table of ?raṇapaṇḍitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | raṇapaṇḍitaḥ | raṇapaṇḍitau | raṇapaṇḍitāḥ |
Vocative | raṇapaṇḍita | raṇapaṇḍitau | raṇapaṇḍitāḥ |
Accusative | raṇapaṇḍitam | raṇapaṇḍitau | raṇapaṇḍitān |
Instrumental | raṇapaṇḍitena | raṇapaṇḍitābhyām | raṇapaṇḍitaiḥ |
Dative | raṇapaṇḍitāya | raṇapaṇḍitābhyām | raṇapaṇḍitebhyaḥ |
Ablative | raṇapaṇḍitāt | raṇapaṇḍitābhyām | raṇapaṇḍitebhyaḥ |
Genitive | raṇapaṇḍitasya | raṇapaṇḍitayoḥ | raṇapaṇḍitānām |
Locative | raṇapaṇḍite | raṇapaṇḍitayoḥ | raṇapaṇḍiteṣu |