Declension table of ?raṇapaṇḍita

Deva

MasculineSingularDualPlural
Nominativeraṇapaṇḍitaḥ raṇapaṇḍitau raṇapaṇḍitāḥ
Vocativeraṇapaṇḍita raṇapaṇḍitau raṇapaṇḍitāḥ
Accusativeraṇapaṇḍitam raṇapaṇḍitau raṇapaṇḍitān
Instrumentalraṇapaṇḍitena raṇapaṇḍitābhyām raṇapaṇḍitaiḥ raṇapaṇḍitebhiḥ
Dativeraṇapaṇḍitāya raṇapaṇḍitābhyām raṇapaṇḍitebhyaḥ
Ablativeraṇapaṇḍitāt raṇapaṇḍitābhyām raṇapaṇḍitebhyaḥ
Genitiveraṇapaṇḍitasya raṇapaṇḍitayoḥ raṇapaṇḍitānām
Locativeraṇapaṇḍite raṇapaṇḍitayoḥ raṇapaṇḍiteṣu

Compound raṇapaṇḍita -

Adverb -raṇapaṇḍitam -raṇapaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria