Declension table of ?raṇamukha

Deva

NeuterSingularDualPlural
Nominativeraṇamukham raṇamukhe raṇamukhāni
Vocativeraṇamukha raṇamukhe raṇamukhāni
Accusativeraṇamukham raṇamukhe raṇamukhāni
Instrumentalraṇamukhena raṇamukhābhyām raṇamukhaiḥ
Dativeraṇamukhāya raṇamukhābhyām raṇamukhebhyaḥ
Ablativeraṇamukhāt raṇamukhābhyām raṇamukhebhyaḥ
Genitiveraṇamukhasya raṇamukhayoḥ raṇamukhānām
Locativeraṇamukhe raṇamukhayoḥ raṇamukheṣu

Compound raṇamukha -

Adverb -raṇamukham -raṇamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria