Declension table of ?raṇamuṣṭikā

Deva

FeminineSingularDualPlural
Nominativeraṇamuṣṭikā raṇamuṣṭike raṇamuṣṭikāḥ
Vocativeraṇamuṣṭike raṇamuṣṭike raṇamuṣṭikāḥ
Accusativeraṇamuṣṭikām raṇamuṣṭike raṇamuṣṭikāḥ
Instrumentalraṇamuṣṭikayā raṇamuṣṭikābhyām raṇamuṣṭikābhiḥ
Dativeraṇamuṣṭikāyai raṇamuṣṭikābhyām raṇamuṣṭikābhyaḥ
Ablativeraṇamuṣṭikāyāḥ raṇamuṣṭikābhyām raṇamuṣṭikābhyaḥ
Genitiveraṇamuṣṭikāyāḥ raṇamuṣṭikayoḥ raṇamuṣṭikānām
Locativeraṇamuṣṭikāyām raṇamuṣṭikayoḥ raṇamuṣṭikāsu

Adverb -raṇamuṣṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria