Declension table of ?raṇamārgakovidā

Deva

FeminineSingularDualPlural
Nominativeraṇamārgakovidā raṇamārgakovide raṇamārgakovidāḥ
Vocativeraṇamārgakovide raṇamārgakovide raṇamārgakovidāḥ
Accusativeraṇamārgakovidām raṇamārgakovide raṇamārgakovidāḥ
Instrumentalraṇamārgakovidayā raṇamārgakovidābhyām raṇamārgakovidābhiḥ
Dativeraṇamārgakovidāyai raṇamārgakovidābhyām raṇamārgakovidābhyaḥ
Ablativeraṇamārgakovidāyāḥ raṇamārgakovidābhyām raṇamārgakovidābhyaḥ
Genitiveraṇamārgakovidāyāḥ raṇamārgakovidayoḥ raṇamārgakovidānām
Locativeraṇamārgakovidāyām raṇamārgakovidayoḥ raṇamārgakovidāsu

Adverb -raṇamārgakovidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria