Declension table of ?raṇamārgakovida

Deva

MasculineSingularDualPlural
Nominativeraṇamārgakovidaḥ raṇamārgakovidau raṇamārgakovidāḥ
Vocativeraṇamārgakovida raṇamārgakovidau raṇamārgakovidāḥ
Accusativeraṇamārgakovidam raṇamārgakovidau raṇamārgakovidān
Instrumentalraṇamārgakovidena raṇamārgakovidābhyām raṇamārgakovidaiḥ raṇamārgakovidebhiḥ
Dativeraṇamārgakovidāya raṇamārgakovidābhyām raṇamārgakovidebhyaḥ
Ablativeraṇamārgakovidāt raṇamārgakovidābhyām raṇamārgakovidebhyaḥ
Genitiveraṇamārgakovidasya raṇamārgakovidayoḥ raṇamārgakovidānām
Locativeraṇamārgakovide raṇamārgakovidayoḥ raṇamārgakovideṣu

Compound raṇamārgakovida -

Adverb -raṇamārgakovidam -raṇamārgakovidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria