Declension table of ?raṇakarman

Deva

NeuterSingularDualPlural
Nominativeraṇakarma raṇakarmaṇī raṇakarmāṇi
Vocativeraṇakarman raṇakarma raṇakarmaṇī raṇakarmāṇi
Accusativeraṇakarma raṇakarmaṇī raṇakarmāṇi
Instrumentalraṇakarmaṇā raṇakarmabhyām raṇakarmabhiḥ
Dativeraṇakarmaṇe raṇakarmabhyām raṇakarmabhyaḥ
Ablativeraṇakarmaṇaḥ raṇakarmabhyām raṇakarmabhyaḥ
Genitiveraṇakarmaṇaḥ raṇakarmaṇoḥ raṇakarmaṇām
Locativeraṇakarmaṇi raṇakarmaṇoḥ raṇakarmasu

Compound raṇakarma -

Adverb -raṇakarma -raṇakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria