Declension table of ?raṇakāriṇī

Deva

FeminineSingularDualPlural
Nominativeraṇakāriṇī raṇakāriṇyau raṇakāriṇyaḥ
Vocativeraṇakāriṇi raṇakāriṇyau raṇakāriṇyaḥ
Accusativeraṇakāriṇīm raṇakāriṇyau raṇakāriṇīḥ
Instrumentalraṇakāriṇyā raṇakāriṇībhyām raṇakāriṇībhiḥ
Dativeraṇakāriṇyai raṇakāriṇībhyām raṇakāriṇībhyaḥ
Ablativeraṇakāriṇyāḥ raṇakāriṇībhyām raṇakāriṇībhyaḥ
Genitiveraṇakāriṇyāḥ raṇakāriṇyoḥ raṇakāriṇīnām
Locativeraṇakāriṇyām raṇakāriṇyoḥ raṇakāriṇīṣu

Compound raṇakāriṇi - raṇakāriṇī -

Adverb -raṇakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria