Declension table of ?raṇakṣetra

Deva

NeuterSingularDualPlural
Nominativeraṇakṣetram raṇakṣetre raṇakṣetrāṇi
Vocativeraṇakṣetra raṇakṣetre raṇakṣetrāṇi
Accusativeraṇakṣetram raṇakṣetre raṇakṣetrāṇi
Instrumentalraṇakṣetreṇa raṇakṣetrābhyām raṇakṣetraiḥ
Dativeraṇakṣetrāya raṇakṣetrābhyām raṇakṣetrebhyaḥ
Ablativeraṇakṣetrāt raṇakṣetrābhyām raṇakṣetrebhyaḥ
Genitiveraṇakṣetrasya raṇakṣetrayoḥ raṇakṣetrāṇām
Locativeraṇakṣetre raṇakṣetrayoḥ raṇakṣetreṣu

Compound raṇakṣetra -

Adverb -raṇakṣetram -raṇakṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria