Declension table of ?raṇakṣauṇi

Deva

FeminineSingularDualPlural
Nominativeraṇakṣauṇiḥ raṇakṣauṇī raṇakṣauṇayaḥ
Vocativeraṇakṣauṇe raṇakṣauṇī raṇakṣauṇayaḥ
Accusativeraṇakṣauṇim raṇakṣauṇī raṇakṣauṇīḥ
Instrumentalraṇakṣauṇyā raṇakṣauṇibhyām raṇakṣauṇibhiḥ
Dativeraṇakṣauṇyai raṇakṣauṇaye raṇakṣauṇibhyām raṇakṣauṇibhyaḥ
Ablativeraṇakṣauṇyāḥ raṇakṣauṇeḥ raṇakṣauṇibhyām raṇakṣauṇibhyaḥ
Genitiveraṇakṣauṇyāḥ raṇakṣauṇeḥ raṇakṣauṇyoḥ raṇakṣauṇīnām
Locativeraṇakṣauṇyām raṇakṣauṇau raṇakṣauṇyoḥ raṇakṣauṇiṣu

Compound raṇakṣauṇi -

Adverb -raṇakṣauṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria