Declension table of ?raṇaiṣin

Deva

MasculineSingularDualPlural
Nominativeraṇaiṣī raṇaiṣiṇau raṇaiṣiṇaḥ
Vocativeraṇaiṣin raṇaiṣiṇau raṇaiṣiṇaḥ
Accusativeraṇaiṣiṇam raṇaiṣiṇau raṇaiṣiṇaḥ
Instrumentalraṇaiṣiṇā raṇaiṣibhyām raṇaiṣibhiḥ
Dativeraṇaiṣiṇe raṇaiṣibhyām raṇaiṣibhyaḥ
Ablativeraṇaiṣiṇaḥ raṇaiṣibhyām raṇaiṣibhyaḥ
Genitiveraṇaiṣiṇaḥ raṇaiṣiṇoḥ raṇaiṣiṇām
Locativeraṇaiṣiṇi raṇaiṣiṇoḥ raṇaiṣiṣu

Compound raṇaiṣi -

Adverb -raṇaiṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria