Declension table of ?raṇaiṣiṇī

Deva

FeminineSingularDualPlural
Nominativeraṇaiṣiṇī raṇaiṣiṇyau raṇaiṣiṇyaḥ
Vocativeraṇaiṣiṇi raṇaiṣiṇyau raṇaiṣiṇyaḥ
Accusativeraṇaiṣiṇīm raṇaiṣiṇyau raṇaiṣiṇīḥ
Instrumentalraṇaiṣiṇyā raṇaiṣiṇībhyām raṇaiṣiṇībhiḥ
Dativeraṇaiṣiṇyai raṇaiṣiṇībhyām raṇaiṣiṇībhyaḥ
Ablativeraṇaiṣiṇyāḥ raṇaiṣiṇībhyām raṇaiṣiṇībhyaḥ
Genitiveraṇaiṣiṇyāḥ raṇaiṣiṇyoḥ raṇaiṣiṇīnām
Locativeraṇaiṣiṇyām raṇaiṣiṇyoḥ raṇaiṣiṇīṣu

Compound raṇaiṣiṇi - raṇaiṣiṇī -

Adverb -raṇaiṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria