Declension table of ?raṇadara

Deva

MasculineSingularDualPlural
Nominativeraṇadaraḥ raṇadarau raṇadarāḥ
Vocativeraṇadara raṇadarau raṇadarāḥ
Accusativeraṇadaram raṇadarau raṇadarān
Instrumentalraṇadareṇa raṇadarābhyām raṇadaraiḥ raṇadarebhiḥ
Dativeraṇadarāya raṇadarābhyām raṇadarebhyaḥ
Ablativeraṇadarāt raṇadarābhyām raṇadarebhyaḥ
Genitiveraṇadarasya raṇadarayoḥ raṇadarāṇām
Locativeraṇadare raṇadarayoḥ raṇadareṣu

Compound raṇadara -

Adverb -raṇadaram -raṇadarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria