Declension table of ?raṇabhūmi

Deva

FeminineSingularDualPlural
Nominativeraṇabhūmiḥ raṇabhūmī raṇabhūmayaḥ
Vocativeraṇabhūme raṇabhūmī raṇabhūmayaḥ
Accusativeraṇabhūmim raṇabhūmī raṇabhūmīḥ
Instrumentalraṇabhūmyā raṇabhūmibhyām raṇabhūmibhiḥ
Dativeraṇabhūmyai raṇabhūmaye raṇabhūmibhyām raṇabhūmibhyaḥ
Ablativeraṇabhūmyāḥ raṇabhūmeḥ raṇabhūmibhyām raṇabhūmibhyaḥ
Genitiveraṇabhūmyāḥ raṇabhūmeḥ raṇabhūmyoḥ raṇabhūmīnām
Locativeraṇabhūmyām raṇabhūmau raṇabhūmyoḥ raṇabhūmiṣu

Compound raṇabhūmi -

Adverb -raṇabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria