Declension table of ?raṇabhū

Deva

FeminineSingularDualPlural
Nominativeraṇabhūḥ raṇabhuvau raṇabhuvaḥ
Vocativeraṇabhūḥ raṇabhu raṇabhuvau raṇabhuvaḥ
Accusativeraṇabhuvam raṇabhuvau raṇabhuvaḥ
Instrumentalraṇabhuvā raṇabhūbhyām raṇabhūbhiḥ
Dativeraṇabhuvai raṇabhuve raṇabhūbhyām raṇabhūbhyaḥ
Ablativeraṇabhuvāḥ raṇabhuvaḥ raṇabhūbhyām raṇabhūbhyaḥ
Genitiveraṇabhuvāḥ raṇabhuvaḥ raṇabhuvoḥ raṇabhūnām raṇabhuvām
Locativeraṇabhuvi raṇabhuvām raṇabhuvoḥ raṇabhūṣu

Compound raṇabhū -

Adverb -raṇabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria