Declension table of ?raṇabhaṭa

Deva

MasculineSingularDualPlural
Nominativeraṇabhaṭaḥ raṇabhaṭau raṇabhaṭāḥ
Vocativeraṇabhaṭa raṇabhaṭau raṇabhaṭāḥ
Accusativeraṇabhaṭam raṇabhaṭau raṇabhaṭān
Instrumentalraṇabhaṭena raṇabhaṭābhyām raṇabhaṭaiḥ raṇabhaṭebhiḥ
Dativeraṇabhaṭāya raṇabhaṭābhyām raṇabhaṭebhyaḥ
Ablativeraṇabhaṭāt raṇabhaṭābhyām raṇabhaṭebhyaḥ
Genitiveraṇabhaṭasya raṇabhaṭayoḥ raṇabhaṭānām
Locativeraṇabhaṭe raṇabhaṭayoḥ raṇabhaṭeṣu

Compound raṇabhaṭa -

Adverb -raṇabhaṭam -raṇabhaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria