Declension table of ?raṇāyudha

Deva

MasculineSingularDualPlural
Nominativeraṇāyudhaḥ raṇāyudhau raṇāyudhāḥ
Vocativeraṇāyudha raṇāyudhau raṇāyudhāḥ
Accusativeraṇāyudham raṇāyudhau raṇāyudhān
Instrumentalraṇāyudhena raṇāyudhābhyām raṇāyudhaiḥ raṇāyudhebhiḥ
Dativeraṇāyudhāya raṇāyudhābhyām raṇāyudhebhyaḥ
Ablativeraṇāyudhāt raṇāyudhābhyām raṇāyudhebhyaḥ
Genitiveraṇāyudhasya raṇāyudhayoḥ raṇāyudhānām
Locativeraṇāyudhe raṇāyudhayoḥ raṇāyudheṣu

Compound raṇāyudha -

Adverb -raṇāyudham -raṇāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria