Declension table of ?raṇāpeta

Deva

NeuterSingularDualPlural
Nominativeraṇāpetam raṇāpete raṇāpetāni
Vocativeraṇāpeta raṇāpete raṇāpetāni
Accusativeraṇāpetam raṇāpete raṇāpetāni
Instrumentalraṇāpetena raṇāpetābhyām raṇāpetaiḥ
Dativeraṇāpetāya raṇāpetābhyām raṇāpetebhyaḥ
Ablativeraṇāpetāt raṇāpetābhyām raṇāpetebhyaḥ
Genitiveraṇāpetasya raṇāpetayoḥ raṇāpetānām
Locativeraṇāpete raṇāpetayoḥ raṇāpeteṣu

Compound raṇāpeta -

Adverb -raṇāpetam -raṇāpetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria