Declension table of ?raṇāpeta

Deva

MasculineSingularDualPlural
Nominativeraṇāpetaḥ raṇāpetau raṇāpetāḥ
Vocativeraṇāpeta raṇāpetau raṇāpetāḥ
Accusativeraṇāpetam raṇāpetau raṇāpetān
Instrumentalraṇāpetena raṇāpetābhyām raṇāpetaiḥ
Dativeraṇāpetāya raṇāpetābhyām raṇāpetebhyaḥ
Ablativeraṇāpetāt raṇāpetābhyām raṇāpetebhyaḥ
Genitiveraṇāpetasya raṇāpetayoḥ raṇāpetānām
Locativeraṇāpete raṇāpetayoḥ raṇāpeteṣu

Compound raṇāpeta -

Adverb -raṇāpetam -raṇāpetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria