Declension table of ?raṇāntakṛtā

Deva

FeminineSingularDualPlural
Nominativeraṇāntakṛtā raṇāntakṛte raṇāntakṛtāḥ
Vocativeraṇāntakṛte raṇāntakṛte raṇāntakṛtāḥ
Accusativeraṇāntakṛtām raṇāntakṛte raṇāntakṛtāḥ
Instrumentalraṇāntakṛtayā raṇāntakṛtābhyām raṇāntakṛtābhiḥ
Dativeraṇāntakṛtāyai raṇāntakṛtābhyām raṇāntakṛtābhyaḥ
Ablativeraṇāntakṛtāyāḥ raṇāntakṛtābhyām raṇāntakṛtābhyaḥ
Genitiveraṇāntakṛtāyāḥ raṇāntakṛtayoḥ raṇāntakṛtānām
Locativeraṇāntakṛtāyām raṇāntakṛtayoḥ raṇāntakṛtāsu

Adverb -raṇāntakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria