Declension table of ?raṇāntakṛt

Deva

MasculineSingularDualPlural
Nominativeraṇāntakṛt raṇāntakṛtau raṇāntakṛtaḥ
Vocativeraṇāntakṛt raṇāntakṛtau raṇāntakṛtaḥ
Accusativeraṇāntakṛtam raṇāntakṛtau raṇāntakṛtaḥ
Instrumentalraṇāntakṛtā raṇāntakṛdbhyām raṇāntakṛdbhiḥ
Dativeraṇāntakṛte raṇāntakṛdbhyām raṇāntakṛdbhyaḥ
Ablativeraṇāntakṛtaḥ raṇāntakṛdbhyām raṇāntakṛdbhyaḥ
Genitiveraṇāntakṛtaḥ raṇāntakṛtoḥ raṇāntakṛtām
Locativeraṇāntakṛti raṇāntakṛtoḥ raṇāntakṛtsu

Compound raṇāntakṛt -

Adverb -raṇāntakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria