Declension table of ?raṇālaṅkaraṇa

Deva

MasculineSingularDualPlural
Nominativeraṇālaṅkaraṇaḥ raṇālaṅkaraṇau raṇālaṅkaraṇāḥ
Vocativeraṇālaṅkaraṇa raṇālaṅkaraṇau raṇālaṅkaraṇāḥ
Accusativeraṇālaṅkaraṇam raṇālaṅkaraṇau raṇālaṅkaraṇān
Instrumentalraṇālaṅkaraṇena raṇālaṅkaraṇābhyām raṇālaṅkaraṇaiḥ raṇālaṅkaraṇebhiḥ
Dativeraṇālaṅkaraṇāya raṇālaṅkaraṇābhyām raṇālaṅkaraṇebhyaḥ
Ablativeraṇālaṅkaraṇāt raṇālaṅkaraṇābhyām raṇālaṅkaraṇebhyaḥ
Genitiveraṇālaṅkaraṇasya raṇālaṅkaraṇayoḥ raṇālaṅkaraṇānām
Locativeraṇālaṅkaraṇe raṇālaṅkaraṇayoḥ raṇālaṅkaraṇeṣu

Compound raṇālaṅkaraṇa -

Adverb -raṇālaṅkaraṇam -raṇālaṅkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria