Declension table of ?raṇāgni

Deva

MasculineSingularDualPlural
Nominativeraṇāgniḥ raṇāgnī raṇāgnayaḥ
Vocativeraṇāgne raṇāgnī raṇāgnayaḥ
Accusativeraṇāgnim raṇāgnī raṇāgnīn
Instrumentalraṇāgninā raṇāgnibhyām raṇāgnibhiḥ
Dativeraṇāgnaye raṇāgnibhyām raṇāgnibhyaḥ
Ablativeraṇāgneḥ raṇāgnibhyām raṇāgnibhyaḥ
Genitiveraṇāgneḥ raṇāgnyoḥ raṇāgnīnām
Locativeraṇāgnau raṇāgnyoḥ raṇāgniṣu

Compound raṇāgni -

Adverb -raṇāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria